B 353-12 Śal(y)oddhāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/12
Title: Śal[y]oddhāra
Dimensions: 25.4 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/627
Remarks:
Reel No. B 353-12 MTM Inventory No.: 59616
Title Śalyoddhāra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, Available fols. 1r–2v
Size 25.0 x 9.8 cm
Folios 2
Lines per Folio 7–8
Foliation figures in the middle right-hand margin of the verso
Scribe Cakrapāṇi
Date of Copying SAM (ŚS) 1680
Place of Deposit NAK
Accession No. 4/627
Manuscript Features
Excerpts
Beginning
(❖ śrīgaṇeśāya namaḥ) || ||
(atha śalyoddhāraḥ) || ||
gṛhapiṃḍikā navakhaṃḍikā kāryyā navasthāne krameṇa navākṣarāṇi likhi(2)tāni || ||
va, ka, ca, ta, e, hā, sa, pa, jā || || tatra yadi brāhmaṇo gṛhī tadā anyaṃ brāhmaṇaṃ pṛcchet || svecchayā puṣpasya nāma ka(3)thyatām iti tadā yasya puṣpasya nāma karoti tasya puṣpasyādyakṣaraṃ navakhaṃḍamadhye yatra patitaṃ tatra śalyaṃ vācyaṃ || (fol. 1v1–3)
End
gajasyāśvasya vā śalyaṃ, puruṣasya pramāṇataḥ ||
śavargoccāritapraśṇe, (!) tvīśānyāṃ ca samādiśet ||
śaśakasyoṣṭraśalyaṃ vā hastadvayamite kṣitau ||
praśṇapyuccārite (!) yatra, nyūnaṃ vargasya paṃcame ||
na vidyate tatra śalyaṃ, brahmoktān nātra saṃśayaḥ ||
parīkṣā vidhir yadi brāhmaṇo gṛhītyādi pūrvvavat || (fol. 2r4–7)
Colophon
(|| śubhamastu) || ||
vyomanāgarasacaṃdramite bde
śālivāhana kupasya (!) prayāte |
cakrapāṇivibudhasya hi jātaṃ
gehaśalyaparihārakaraṃ sat | 1 | (fol. 2r7)
Microfilm Details
Reel No. B 353/12b
Date of Filming 06-10-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks text on the exp. 3b–4
Catalogued by MS
Date 09-11-2006
Bibliography