B 353-12 Śal(y)oddhāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/12
Title: Śal[y]oddhāra
Dimensions: 25.4 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/627
Remarks:


Reel No. B 353-12 MTM Inventory No.: 59616

Title Śalyoddhāra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, Available fols. 1r–2v

Size 25.0 x 9.8 cm

Folios 2

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Scribe Cakrapāṇi

Date of Copying SAM (ŚS) 1680

Place of Deposit NAK

Accession No. 4/627

Manuscript Features

Excerpts

Beginning

(❖ śrīgaṇeśāya namaḥ) || ||

(atha śalyoddhāraḥ) || ||

gṛhapiṃḍikā navakhaṃḍikā kāryyā navasthāne krameṇa navākṣarāṇi likhi(2)tāni || ||

va, ka, ca, ta, e, hā, sa, pa, jā || || tatra yadi brāhmaṇo gṛhī tadā anyaṃ brāhmaṇaṃ pṛcchet || svecchayā puṣpasya nāma ka(3)thyatām iti tadā yasya puṣpasya nāma karoti tasya puṣpasyādyakṣaraṃ navakhaṃḍamadhye yatra patitaṃ tatra śalyaṃ vācyaṃ || (fol. 1v1–3)

End

gajasyāśvasya vā śalyaṃ, puruṣasya pramāṇataḥ ||

śavargoccāritapraśṇe, (!) tvīśānyāṃ ca samādiśet ||

śaśakasyoṣṭraśalyaṃ vā hastadvayamite kṣitau ||

praśṇapyuccārite (!) yatra, nyūnaṃ vargasya paṃcame ||

na vidyate tatra śalyaṃ, brahmoktān nātra saṃśayaḥ ||

parīkṣā vidhir yadi brāhmaṇo gṛhītyādi pūrvvavat || (fol. 2r4–7)

Colophon

(|| śubhamastu) || ||

vyomanāgarasacaṃdramite bde

śālivāhana kupasya (!) prayāte |

cakrapāṇivibudhasya hi jātaṃ

gehaśalyaparihārakaraṃ sat | 1 | (fol. 2r7)

Microfilm Details

Reel No. B 353/12b

Date of Filming 06-10-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks text on the exp. 3b–4

Catalogued by MS

Date 09-11-2006

Bibliography